હાલરડાં/મદાલસાનું હાલરડું

વિકિસ્રોતમાંથી
← નિજ નિજ બાળા રે હાલરડાં
મદાલસાનું હાલરડું
ઝવેરચંદ મેઘાણી
પ્રથમ પંક્તિ-સૂચિ →


મદાલસાનું હાલરડું
[સંસ્કૃત]

त्वमसि तात शुध्बुद्धिनिरंजन-भवमायावजितज्ञाता ।
भवस्वप्नं च मोञ्निद्रां त्यज मदालसाऽलर्कसुतं माता ॥ १ ॥

नाममुक्तसुद्धोऽसि रे सुत मया कल्पितं तव नाम ।
न ते शरीरं न चास्य त्वमसि किं रोदिषि त्वं सुखधाम ॥ २ ॥

भोगवशाच्च विपुचता देहे भवति सुकृशता तदभावे ।
नैव विपुचता नास्ति सुक्रुशता त्वयि परात्मनि सद़्भावे ॥ ३ ॥

भोगवशाच्च विपुचता देहे भवति सुकृशता तदभावे ।
नैव विपुचता नास्ति सुकृशता त्वयि परात्मनि सद़्भावे ॥ ४ ॥

वस्त्राविनाशे यथा शरीरे कस्याऽपि न विनाशमिति ।
कर्मविरचितत्रिदेहनाशे नास्ति तवात्मनि का च क्षति: ॥ ५ ॥|

माता पिता सखा मे सन्ति भिन्नश्च नास्ति मम बन्धु: ।
त्यक्तवाच्छिन्नमतिं भावय त्वमह सर्वदा सुखसिन्धु: ॥ ६ ॥

भवति दु:खाय वैरग्यमबुद्धे: सुखाय सन्ति वर वामाः ।
सतां सर्वदा मुक्तिप्रादाता प्राह वैराग्य घनश्यामः ॥ ७ ॥

दशनदर्शनं ञस्यं प्राहुर्वसाकलुषता नयनप्रभा ।
मांसघन सुपयोधरमाहुनिश्यसमा वनिताप्रभुता ॥ ८ ॥

भुवि यानं यानेऽस्तिं शरीर तत्र त्वं तिष्ठसि भवस्वामी ।
मेऽस्ति शरीरं ने मेंऽस्ति भूमिस्त्व कुमति कथमनुगामी ॥ ९ ॥

विमचविज्ञानविश्वेश्वरव्यापक सत्यब्राह्म्स्त्वमसि ज्ञाता ।
प्राह मदाचसाऽलर्कसुतं प्रतिशास्त्रप्रसिद्धा वरमाता ॥ १० ॥

लक्ष्मी-राधा जगन्माता विष्णु-कृष्णो जगत्पिता ।
वंदे वृंदावने देहे वेदवशीविहारिणौ ॥